Sri Sainatha Mahima Stotram Lyrics in Hindi

Sri Sainatha Mmhiaa Stotram Lyrics in Hindi

 

Below in this article, you can find the details of Sri Sainatha Mahima Stotram Lyrics in Hindi Lyrics in the Hindi language. Sai Bhajan many Popular songs, lyrics in Hindi, Sri Sainatha Mahima Stotram Lyrics in Hindi in Hindi song lyrics. The Video Song has reached more than 12K views since the song is uploaded on YouTube.Download Lord Sai songs and Listen to Sai Bhajan

Sri Sainatha Mahima Stotram Lyrics in Hindi:

॥ श्री सायिनाथ महिमा स्तोत्रम् ॥
सदा सत्स्वरूपं चिदानन्दकन्दं
जगत्संभवस्थान संहार हेतुं
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ १ ॥

भवध्वान्त विध्वंस मार्ताण्ड मीढ्यं
मनोवागतीतं मुनिर्ध्यान गम्यं
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ २ ॥

भवांभोधिमग्नार्दितानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां
समुद्धारणार्थं कलौ संभवन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ३ ॥

सदा निम्बवृक्षस्य मूलाधिवासात्
सुधास्राविणं तिक्तमप्य प्रियन्तं
तरुं कल्पवृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ४ ॥

सदा कल्पवृक्षस्य तस्याधिमूले
भवद्भाव बुद्ध्या सपर्यादि सेवां
नृणां कुर्वतां भुक्ति मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ५ ॥

अनेका शृता तर्क्य लीला विलासैः
समाविष्कृतेशान भास्वत्प्रभावं
अहंभावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ६ ॥

सतां विश्रमाराममेवाभिरामं
सदासज्जनैः संस्तुतं सन्नमद्भिः
जनामोददं भक्त भद्रप्रदं तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ७ ॥

अजन्माद्यमेकं परब्रह्म साक्षात्
स्वयं संभवं राममेवावतीर्णं
भवद्दर्शनात्सम्पुनीतः प्रभोऽहं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ८ ॥

श्रीसायीश कृपानिधेऽखिलनृणां सर्वार्थसिद्धिप्रद
युष्मत्पादरजः प्रभावमतुलं धातापिवक्ताऽक्षमः ।
सद्भक्त्या शरणं कृताञ्जलिपुटः सम्प्रापितोऽस्मिप्रभो
श्रीमत्सायिपरेशपादकमलान् नान्यच्छरण्यंमम ॥ ९ ॥

सायिरूपधर राघवोत्तमं
भक्तकाम विबुध द्रुमं प्रभुम्,
माययोपहत चित्तशुद्धये
चिन्तयाम्यहमहर्निशं मुदा ॥ १० ॥

शरत्सुधाम्शु प्रतिमं प्रकाशं
कृपात पत्रं तव सायिनाथ ।
त्वदीय पादाब्ज समाश्रितानां
स्वच्छायया तापमपाकरोतु ॥ ११ ॥

उपासना दैवत सायिनाथ
स्तवैर्मयोपासनिनास्तुतस्त्वम् ।
रमेन्मनोमे तवपादयुग्मे
भृङ्गो यथाब्जे मकरन्द लुब्धः ॥ १२ ॥

अनेक जन्मार्जित पापसङ्क्षयो
भवेद्भवत्पाद सरोज दर्शनात्
क्षमस्व सर्वानपराध पुञ्जकान्
प्रसीद सायीश सद्गुरोदयानिधे ॥ १३ ॥

श्रीसायिनाथ चरणामृत पूर्णचित्ता
तत्पाद सेवनरतास्सततं च भक्त्या ।
संसारजन्यदुरितौघ विनिर्गतास्ते
कैवल्यधाम परमं समवाप्नुवन्ति ॥ १४ ॥

स्तोत्रमेतत्पठेद्भक्त्या योन्नरस्तन्मनाः सदा
सद्गुरोः सायिनाथस्य कृपापात्रं भवेद्धृवम् ॥ १५ ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधं ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीप्रभो सायिनाथ ॥

श्री सच्चिदानन्द सद्गुरु सायिनाथ् महराज् की जै ।
राजाधिराज योगिराज परब्रह्म सायिनाध् महाराज्
श्री सच्चिदानन्द सद्गुरु सायिनाथ् महराज् की जै ।

Also, Read: Shirdi Wale Sai Baba Bhajan Video And Lyrics

Triveni

Triveni

Leave a Reply

Your email address will not be published. Required fields are marked *

Sri Sainatha Mahima Stotram Lyrics in Hindi

Sri Sainatha Mahima Stotram

Sri Sainatha Mahima Stotram video song is about Shirdi Sai Baba’s actual Aarti. It provides full Dhup Aarti with lyrics and verses in English and Hindi language with meaning. The lyrics were written by Sada Satswarupam Chidananda Kandam.

Sri Sainatha Mahima Stotram In Hindi

॥ श्री सायिनाथ महिमा स्तोत्रम् ॥
सदा सत्स्वरूपं चिदानन्दकन्दं
जगत्संभवस्थान संहार हेतुं
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ १ ॥

भवध्वान्त विध्वंस मार्ताण्ड मीढ्यं
मनोवागतीतं मुनिर्ध्यान गम्यं
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ २ ॥

भवांभोधिमग्नार्दितानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां
समुद्धारणार्थं कलौ संभवन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ३ ॥

सदा निम्बवृक्षस्य मूलाधिवासात्
सुधास्राविणं तिक्तमप्य प्रियन्तं
तरुं कल्पवृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ४ ॥

सदा कल्पवृक्षस्य तस्याधिमूले
भवद्भाव बुद्ध्या सपर्यादि सेवां
नृणां कुर्वतां भुक्ति मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ५ ॥

अनेका शृता तर्क्य लीला विलासैः
समाविष्कृतेशान भास्वत्प्रभावं
अहंभावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ६ ॥

सतां विश्रमाराममेवाभिरामं
सदासज्जनैः संस्तुतं सन्नमद्भिः
जनामोददं भक्त भद्रप्रदं तं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ७ ॥

अजन्माद्यमेकं परब्रह्म साक्षात्
स्वयं संभवं राममेवावतीर्णं
भवद्दर्शनात्सम्पुनीतः प्रभोऽहं
नमामीश्वरं सद्गुरुं सायिनाथम् ॥ ८ ॥

श्रीसायीश कृपानिधेऽखिलनृणां सर्वार्थसिद्धिप्रद
युष्मत्पादरजः प्रभावमतुलं धातापिवक्ताऽक्षमः ।
सद्भक्त्या शरणं कृताञ्जलिपुटः सम्प्रापितोऽस्मिप्रभो
श्रीमत्सायिपरेशपादकमलान् नान्यच्छरण्यंमम ॥ ९ ॥

सायिरूपधर राघवोत्तमं
भक्तकाम विबुध द्रुमं प्रभुम्,
माययोपहत चित्तशुद्धये
चिन्तयाम्यहमहर्निशं मुदा ॥ १० ॥

शरत्सुधाम्शु प्रतिमं प्रकाशं
कृपात पत्रं तव सायिनाथ ।
त्वदीय पादाब्ज समाश्रितानां
स्वच्छायया तापमपाकरोतु ॥ ११ ॥

उपासना दैवत सायिनाथ
स्तवैर्मयोपासनिनास्तुतस्त्वम् ।
रमेन्मनोमे तवपादयुग्मे
भृङ्गो यथाब्जे मकरन्द लुब्धः ॥ १२ ॥

अनेक जन्मार्जित पापसङ्क्षयो
भवेद्भवत्पाद सरोज दर्शनात्
क्षमस्व सर्वानपराध पुञ्जकान्
प्रसीद सायीश सद्गुरोदयानिधे ॥ १३ ॥

श्रीसायिनाथ चरणामृत पूर्णचित्ता
तत्पाद सेवनरतास्सततं च भक्त्या ।
संसारजन्यदुरितौघ विनिर्गतास्ते
कैवल्यधाम परमं समवाप्नुवन्ति ॥ १४ ॥

स्तोत्रमेतत्पठेद्भक्त्या योन्नरस्तन्मनाः सदा
सद्गुरोः सायिनाथस्य कृपापात्रं भवेद्धृवम् ॥ १५ ॥

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधं ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीप्रभो सायिनाथ ॥

श्री सच्चिदानन्द सद्गुरु सायिनाथ् महराज् की जै ।
राजाधिराज योगिराज परब्रह्म सायिनाध् महाराज्
श्री सच्चिदानन्द सद्गुरु सायिनाथ् महराज् की जै ।

Sri Sainatha Mahima Stotram In English

॥ śrī sāyinātha mahimā stōtram ॥
sadā satsvarūpaṁ cidānandakandaṁ
jagatsaṁbhavasthāna saṁhāra hētuṁ
svabhaktēcchayā mānuṣaṁ darśayantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 1 ||

bhavadhvānta vidhvaṁsa mārtāṇḍa mīḍhyaṁ
manōvāgatītaṁ munirdhyāna gamyaṁ
jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 2 ||

bhavāṁbhōdhimagnārditānāṁ janānāṁ
svapādāśritānāṁ svabhakti priyāṇāṁ
samuddhāraṇārthaṁ kalau saṁbhavantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 3 ||

sadā nimbavr̥kṣasya mūlādhivāsāt
sudhāsrāviṇaṁ tiktamapya priyantaṁ
taruṁ kalpavr̥kṣādhikaṁ sādhayantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 4 ||

sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāva buddhyā saparyādi sēvāṁ
nr̥ṇāṁ kurvatāṁ bhukti mukti pradantaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 5 ||

anēkā śr̥tā tarkya līlā vilāsaiḥ
samāviṣkr̥tēśāna bhāsvatprabhāvaṁ
ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 6 ||

satāṁ viśramārāmamēvābhirāmaṁ
sadāsajjanaiḥ saṁstutaṁ sannamadbhiḥ
janāmōdadaṁ bhakta bhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 7 ||

ajanmādyamēkaṁ parabrahma sākṣāt
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇaṁ
bhavaddarśanātsampunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 8 ||

śrīsāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārthasiddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpivaktā:’kṣamaḥ |
sadbhaktyā śaraṇaṁ kr̥tāñjalipuṭaḥ samprāpitō:’smiprabhō
śrīmatsāyiparēśapādakamalān nānyaccharaṇyaṁmama || 9 ||

sāyirūpadhara rāghavōttamaṁ
bhaktakāma vibudha drumaṁ prabhum,
māyayōpahata cittaśuddhayē
cintayāmyahamaharniśaṁ mudā || 10 ||

śaratsudhāmśu pratimaṁ prakāśaṁ
kr̥pāta patraṁ tava sāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || 11 ||

upāsanā daivata sāyinātha
stavairmayōpāsanināstutastvam |
ramēnmanōmē tavapādayugmē
bhr̥ṅgō yathābjē makaranda lubdhaḥ || 12 ||

anēka janmārjita pāpasaṅkṣayō
bhavēdbhavatpāda sarōja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyīśa sadgurōdayānidhē || 13 ||

śrīsāyinātha caraṇāmr̥ta pūrṇacittā
tatpāda sēvanaratāssatataṁ ca bhaktyā |
saṁsārajanyaduritaugha vinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvanti || 14 ||

stōtramētatpaṭhēdbhaktyā yōnnarastanmanāḥ sadā
sadgurōḥ sāyināthasya kr̥pāpātraṁ bhavēddhr̥vam || 15 ||

karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇa nayanajaṁ vā mānasaṁ vāparādhaṁ |
vihitamavihitaṁ vā sarvamētatkṣamasva
jaya jaya karuṇābdhē śrīprabhō sāyinātha ||

śrī saccidānanda sadguru sāyināth maharāj kī jai |
rājādhirāja yōgirāja parabrahma sāyinādh mahārāj
śrī saccidānanda sadguru sāyināth maharāj kī jai |

Also, Read: Kali Kankali Kalkatte Wali Maa Durga Hindi Bhajan Lyrics

Triveni

Triveni

Leave a Reply

Your email address will not be published. Required fields are marked *